वांछित मन्त्र चुनें

विश्वा॑न्दे॒वाँ आ व॑ह॒ सोम॑पीतये॒ऽन्तरि॑क्षादुष॒स्त्वम् । सास्मासु॑ धा॒ गोम॒दश्वा॑वदु॒क्थ्य १॒॑ मुषो॒ वाजं॑ सु॒वीर्य॑म् ॥

अंग्रेज़ी लिप्यंतरण

viśvān devām̐ ā vaha somapītaye ntarikṣād uṣas tvam | sāsmāsu dhā gomad aśvāvad ukthyam uṣo vājaṁ suvīryam ||

मन्त्र उच्चारण
पद पाठ

विश्वा॑न् । दे॒वान् । आ । व॒ह॒ । सोम॑पीतये । अ॒न्तरि॑क्षात् । उ॒षः॒ । त्वम् । सा । अ॒स्मासु॑ । घाः॒ । गोम॑त् । अश्व॑वत् । उ॒क्थ्य॑म् । उषः॑ । वाज॑म् । सु॒वीर्य॑म्॥

ऋग्वेद » मण्डल:1» सूक्त:48» मन्त्र:12 | अष्टक:1» अध्याय:4» वर्ग:5» मन्त्र:2 | मण्डल:1» अनुवाक:9» मन्त्र:12


बार पढ़ा गया

स्वामी दयानन्द सरस्वती

फिर वह क्या करे, इस विषय का उपदेश अगले मंत्र में किया है।

पदार्थान्वयभाषाः - हे (उषः) प्रभात के तुल्य स्त्रि ! मैं (सोमपीतये) सोम आदि पदार्थों को पीने के लिये (अन्तरिक्षात्) ऊपर से (विश्वान्) अखिल (देवान्) दिव्य गुण युक्त पदार्थों और जिस तुझ को प्राप्त होता हूं उन्हीं को तू भी (आवह) अच्छे प्रकार प्राप्त हो हे (उषः) उषा के समान हित करने और (सा) तू सब इष्ट पदार्थों को प्राप्त करानेवाली (अस्मासु) हम लोगों इन्द्रिय किरण और पृथिवी आदि से (अश्वावत्) और अत्युत्तम तुरंगों से युक्त (सुवीर्य्यम्) उत्तम वीर्य्य पराक्रम कारक (वाजम्) विज्ञान वा अन्न को (धाः) धारण कर ॥१२॥
भावार्थभाषाः - इस मंत्र में वाचकलुप्तोपमालंकार है। जैसे यह उषा अपने प्रादुर्भाव में शुद्ध वायु जल आदि दिव्य गुणों को प्राप्त कराके दोषों का नाश कर सब उत्तम पदार्थ समूह को प्रकट करती है वैसे उत्तम स्त्री गृह कार्य्य में हो ॥१२॥
बार पढ़ा गया

स्वामी दयानन्द सरस्वती

(विश्वान्) अखिलान् (देवान्) दिव्यगुणयुक्तान् पदार्थान् (आ) समन्तात् (वह) प्राप्नुहि (सोमपीतये) सोमानां पीतिः पानं यस्मिन् व्यवहारे तस्मै (अन्तरिक्षात्) उपरिष्टात् (उषः) उषर्वदनुत्तमगुणे (त्वम्) (सा) (अस्मासु) मनुष्येषु (धाः) धेहि। अत्र लडर्थे लुङडभावश्च। (गोमत्) प्रशस्ता गाव इन्द्रियाणि किरणाः पृथिव्यादयी वा विद्यन्ते यस्मिँस्तत् (अश्वावत्) बहवः प्रशस्ता वेगप्रदा अश्वा अग्न्यादयः सन्ति यस्मिँस्तत्। अत्र मन्त्रे सोमाश्वेन्द्रिय०। अ० ६।३।१३१। इति दीर्घः। (उक्थ्यम्) उच्यते प्रशस्यते यत्तस्मै हितम् (उषः) उषर्वद्धितसंपादिके (वाजम्) विज्ञानमन्नं वा (सुवीर्य्यम्) शोभनानि वीर्य्याणि पराक्रमा यस्मात्तत् ॥१२॥

अन्वय:

पुनः सा किं कुर्यादित्युपदिश्यते।

पदार्थान्वयभाषाः - हे उषर्वद्वर्त्तमाने स्त्रि ! अहं सोमपीतयेऽन्तरिक्षाद्यान् विश्वान्देवान् यां त्वाञ्च प्राप्नोमि सा त्वमेतानावह। हे उषर्वत्सर्वेष्टप्रापिके ! त्वमस्मासूक्थ्यं गोमदश्ववत्सुवीर्यं वाजं धा धेहि ॥१२॥
भावार्थभाषाः - अत्र वाचकलुप्तोपमालंकारः। यथेयमुषाः स्वप्रादुर्भावेन शुद्धजलवायुप्रकाशादीन् प्रापय्य दोषान्नाशयित्वा सर्वमुत्तमपदार्थसमूहं प्रकटयन्ति तथोत्तमा स्त्री गृहकृत्येषु भवेत् ॥१२॥
बार पढ़ा गया

माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जशी ही उषा आपल्या प्रादुर्भावाने शुद्ध वायू, जल इत्यादी दिव्य गुणांना प्राप्त करवून सर्व उत्तम पदार्थ समूह प्रकट करते तशी उत्तम स्त्री गृहकार्यदक्ष असावी. ॥ १२ ॥